5 Tips about bhairav kavach You Can Use Today

Wiki Article

भीषणो भैरवः पातु उत्तरस्यां तु सर्वदा

दिव्याकल्पैर्नवमणिमयैः किङ्किणीनूपुराद्यैः



ಗುಲ್ಫೌ ಚ ಪಾದುಕಾಸಿದ್ಧಃ ಪಾದಪೃಷ್ಠಂ ಸುರೇಶ್ವರಃ

यस्मै कस्मै न दातव्यं कवचं सुरदुर्लभम्।

ಭೂರ್ಜೇ ರಂಭಾತ್ವಚೇ ವಾಪಿ ಲಿಖಿತ್ವಾ ವಿಧಿವತ್ ಪ್ರಭೋ

कुरुद्वयं लिङ्गमूले त्वाधारे वटुकाय च ॥ ११॥

डाकिनी पुत्रकः पातु पुत्रान् में सर्वतः click here प्रभुः । 

ದಿಗ್ವಸ್ತ್ರಂ ಪಿಂಗಕೇಶಂ ಡಮರುಮಥ ಸೃಣಿಂ ಖಡ್ಗಶೂಲಾಭಯಾನಿ

 

ನಾಖ್ಯೇಯಂ ನರಲೋಕೇಷು ಸಾರಭೂತಂ ಚ ಸುಶ್ರಿಯಮ್

iti viśvasārōddhāratantrē āpaduddhārakalpē bhairavabhairavīsaṁvādē vaṭukabhairavakavacaṁ samāptam



आपदुद्धारणायेति त्वापदुद्धारणं नृणाम् ।

Report this wiki page